तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तुत्थिषीष्ट / तुत्थयिषीष्ट
तुत्थिषीयास्ताम् / तुत्थयिषीयास्ताम्
तुत्थिषीरन् / तुत्थयिषीरन्
मध्यम
तुत्थिषीष्ठाः / तुत्थयिषीष्ठाः
तुत्थिषीयास्थाम् / तुत्थयिषीयास्थाम्
तुत्थिषीध्वम् / तुत्थयिषीढ्वम् / तुत्थयिषीध्वम्
उत्तम
तुत्थिषीय / तुत्थयिषीय
तुत्थिषीवहि / तुत्थयिषीवहि
तुत्थिषीमहि / तुत्थयिषीमहि