तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तुत्थयेत / तुत्थेत
तुत्थयेयाताम् / तुत्थेयाताम्
तुत्थयेरन् / तुत्थेरन्
मध्यम
तुत्थयेथाः / तुत्थेथाः
तुत्थयेयाथाम् / तुत्थेयाथाम्
तुत्थयेध्वम् / तुत्थेध्वम्
उत्तम
तुत्थयेय / तुत्थेय
तुत्थयेवहि / तुत्थेवहि
तुत्थयेमहि / तुत्थेमहि