तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतुत्थयिष्यत् / अतुत्थयिष्यद् / अतुत्थिष्यत् / अतुत्थिष्यद्
अतुत्थयिष्यताम् / अतुत्थिष्यताम्
अतुत्थयिष्यन् / अतुत्थिष्यन्
मध्यम
अतुत्थयिष्यः / अतुत्थिष्यः
अतुत्थयिष्यतम् / अतुत्थिष्यतम्
अतुत्थयिष्यत / अतुत्थिष्यत
उत्तम
अतुत्थयिष्यम् / अतुत्थिष्यम्
अतुत्थयिष्याव / अतुत्थिष्याव
अतुत्थयिष्याम / अतुत्थिष्याम