तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतुत्थयत् / अतुत्थयद् / अतुत्थत् / अतुत्थद्
अतुत्थयताम् / अतुत्थताम्
अतुत्थयन् / अतुत्थन्
मध्यम
अतुत्थयः / अतुत्थः
अतुत्थयतम् / अतुत्थतम्
अतुत्थयत / अतुत्थत
उत्तम
अतुत्थयम् / अतुत्थम्
अतुत्थयाव / अतुत्थाव
अतुत्थयाम / अतुत्थाम