तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतुत्थयत / अतुत्थत
अतुत्थयेताम् / अतुत्थेताम्
अतुत्थयन्त / अतुत्थन्त
मध्यम
अतुत्थयथाः / अतुत्थथाः
अतुत्थयेथाम् / अतुत्थेथाम्
अतुत्थयध्वम् / अतुत्थध्वम्
उत्तम
अतुत्थये / अतुत्थे
अतुत्थयावहि / अतुत्थावहि
अतुत्थयामहि / अतुत्थामहि