तुत्थ + णिच् धातुरूपाणि - तुत्थ आवरणे - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तुत्थयते
तुत्थयेते
तुत्थयन्ते
मध्यम
तुत्थयसे
तुत्थयेथे
तुत्थयध्वे
उत्तम
तुत्थये
तुत्थयावहे
तुत्थयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तुत्थयाञ्चक्रे / तुत्थयांचक्रे / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास
तुत्थयाञ्चक्राते / तुत्थयांचक्राते / तुत्थयाम्बभूवतुः / तुत्थयांबभूवतुः / तुत्थयामासतुः
तुत्थयाञ्चक्रिरे / तुत्थयांचक्रिरे / तुत्थयाम्बभूवुः / तुत्थयांबभूवुः / तुत्थयामासुः
मध्यम
तुत्थयाञ्चकृषे / तुत्थयांचकृषे / तुत्थयाम्बभूविथ / तुत्थयांबभूविथ / तुत्थयामासिथ
तुत्थयाञ्चक्राथे / तुत्थयांचक्राथे / तुत्थयाम्बभूवथुः / तुत्थयांबभूवथुः / तुत्थयामासथुः
तुत्थयाञ्चकृढ्वे / तुत्थयांचकृढ्वे / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास
उत्तम
तुत्थयाञ्चक्रे / तुत्थयांचक्रे / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास
तुत्थयाञ्चकृवहे / तुत्थयांचकृवहे / तुत्थयाम्बभूविव / तुत्थयांबभूविव / तुत्थयामासिव
तुत्थयाञ्चकृमहे / तुत्थयांचकृमहे / तुत्थयाम्बभूविम / तुत्थयांबभूविम / तुत्थयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तुत्थयिता
तुत्थयितारौ
तुत्थयितारः
मध्यम
तुत्थयितासे
तुत्थयितासाथे
तुत्थयिताध्वे
उत्तम
तुत्थयिताहे
तुत्थयितास्वहे
तुत्थयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तुत्थयिष्यते
तुत्थयिष्येते
तुत्थयिष्यन्ते
मध्यम
तुत्थयिष्यसे
तुत्थयिष्येथे
तुत्थयिष्यध्वे
उत्तम
तुत्थयिष्ये
तुत्थयिष्यावहे
तुत्थयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तुत्थयताम्
तुत्थयेताम्
तुत्थयन्ताम्
मध्यम
तुत्थयस्व
तुत्थयेथाम्
तुत्थयध्वम्
उत्तम
तुत्थयै
तुत्थयावहै
तुत्थयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतुत्थयत
अतुत्थयेताम्
अतुत्थयन्त
मध्यम
अतुत्थयथाः
अतुत्थयेथाम्
अतुत्थयध्वम्
उत्तम
अतुत्थये
अतुत्थयावहि
अतुत्थयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तुत्थयेत
तुत्थयेयाताम्
तुत्थयेरन्
मध्यम
तुत्थयेथाः
तुत्थयेयाथाम्
तुत्थयेध्वम्
उत्तम
तुत्थयेय
तुत्थयेवहि
तुत्थयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तुत्थयिषीष्ट
तुत्थयिषीयास्ताम्
तुत्थयिषीरन्
मध्यम
तुत्थयिषीष्ठाः
तुत्थयिषीयास्थाम्
तुत्थयिषीढ्वम् / तुत्थयिषीध्वम्
उत्तम
तुत्थयिषीय
तुत्थयिषीवहि
तुत्थयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतुतुत्थत
अतुतुत्थेताम्
अतुतुत्थन्त
मध्यम
अतुतुत्थथाः
अतुतुत्थेथाम्
अतुतुत्थध्वम्
उत्तम
अतुतुत्थे
अतुतुत्थावहि
अतुतुत्थामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतुत्थयिष्यत
अतुत्थयिष्येताम्
अतुत्थयिष्यन्त
मध्यम
अतुत्थयिष्यथाः
अतुत्थयिष्येथाम्
अतुत्थयिष्यध्वम्
उत्तम
अतुत्थयिष्ये
अतुत्थयिष्यावहि
अतुत्थयिष्यामहि