तीर धातुरूपाणि - तीर कर्मसमाप्तौ - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तीरिता / तीरयिता
तीरितारौ / तीरयितारौ
तीरितारः / तीरयितारः
मध्यम
तीरितासे / तीरयितासे
तीरितासाथे / तीरयितासाथे
तीरिताध्वे / तीरयिताध्वे
उत्तम
तीरिताहे / तीरयिताहे
तीरितास्वहे / तीरयितास्वहे
तीरितास्महे / तीरयितास्महे