तीर धातुरूपाणि - तीर कर्मसमाप्तौ - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तीरयाञ्चकार / तीरयांचकार / तीरयाम्बभूव / तीरयांबभूव / तीरयामास
तीरयाञ्चक्रतुः / तीरयांचक्रतुः / तीरयाम्बभूवतुः / तीरयांबभूवतुः / तीरयामासतुः
तीरयाञ्चक्रुः / तीरयांचक्रुः / तीरयाम्बभूवुः / तीरयांबभूवुः / तीरयामासुः
मध्यम
तीरयाञ्चकर्थ / तीरयांचकर्थ / तीरयाम्बभूविथ / तीरयांबभूविथ / तीरयामासिथ
तीरयाञ्चक्रथुः / तीरयांचक्रथुः / तीरयाम्बभूवथुः / तीरयांबभूवथुः / तीरयामासथुः
तीरयाञ्चक्र / तीरयांचक्र / तीरयाम्बभूव / तीरयांबभूव / तीरयामास
उत्तम
तीरयाञ्चकर / तीरयांचकर / तीरयाञ्चकार / तीरयांचकार / तीरयाम्बभूव / तीरयांबभूव / तीरयामास
तीरयाञ्चकृव / तीरयांचकृव / तीरयाम्बभूविव / तीरयांबभूविव / तीरयामासिव
तीरयाञ्चकृम / तीरयांचकृम / तीरयाम्बभूविम / तीरयांबभूविम / तीरयामासिम