तीर धातुरूपाणि - तीर कर्मसमाप्तौ - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तीरयाञ्चक्रे / तीरयांचक्रे / तीरयाम्बभूव / तीरयांबभूव / तीरयामास
तीरयाञ्चक्राते / तीरयांचक्राते / तीरयाम्बभूवतुः / तीरयांबभूवतुः / तीरयामासतुः
तीरयाञ्चक्रिरे / तीरयांचक्रिरे / तीरयाम्बभूवुः / तीरयांबभूवुः / तीरयामासुः
मध्यम
तीरयाञ्चकृषे / तीरयांचकृषे / तीरयाम्बभूविथ / तीरयांबभूविथ / तीरयामासिथ
तीरयाञ्चक्राथे / तीरयांचक्राथे / तीरयाम्बभूवथुः / तीरयांबभूवथुः / तीरयामासथुः
तीरयाञ्चकृढ्वे / तीरयांचकृढ्वे / तीरयाम्बभूव / तीरयांबभूव / तीरयामास
उत्तम
तीरयाञ्चक्रे / तीरयांचक्रे / तीरयाम्बभूव / तीरयांबभूव / तीरयामास
तीरयाञ्चकृवहे / तीरयांचकृवहे / तीरयाम्बभूविव / तीरयांबभूविव / तीरयामासिव
तीरयाञ्चकृमहे / तीरयांचकृमहे / तीरयाम्बभूविम / तीरयांबभूविम / तीरयामासिम