तिक् + णिच् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तेकिष्यते / तेकयिष्यते
तेकिष्येते / तेकयिष्येते
तेकिष्यन्ते / तेकयिष्यन्ते
मध्यम
तेकिष्यसे / तेकयिष्यसे
तेकिष्येथे / तेकयिष्येथे
तेकिष्यध्वे / तेकयिष्यध्वे
उत्तम
तेकिष्ये / तेकयिष्ये
तेकिष्यावहे / तेकयिष्यावहे
तेकिष्यामहे / तेकयिष्यामहे