तिक् + णिच् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तेकिता / तेकयिता
तेकितारौ / तेकयितारौ
तेकितारः / तेकयितारः
मध्यम
तेकितासे / तेकयितासे
तेकितासाथे / तेकयितासाथे
तेकिताध्वे / तेकयिताध्वे
उत्तम
तेकिताहे / तेकयिताहे
तेकितास्वहे / तेकयितास्वहे
तेकितास्महे / तेकयितास्महे