तिक् + णिच् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतेकि
अतेकिषाताम् / अतेकयिषाताम्
अतेकिषत / अतेकयिषत
मध्यम
अतेकिष्ठाः / अतेकयिष्ठाः
अतेकिषाथाम् / अतेकयिषाथाम्
अतेकिढ्वम् / अतेकयिढ्वम् / अतेकयिध्वम्
उत्तम
अतेकिषि / अतेकयिषि
अतेकिष्वहि / अतेकयिष्वहि
अतेकिष्महि / अतेकयिष्महि