तिक् + णिच् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तेकयाञ्चक्रे / तेकयांचक्रे / तेकयाम्बभूवे / तेकयांबभूवे / तेकयामाहे
तेकयाञ्चक्राते / तेकयांचक्राते / तेकयाम्बभूवाते / तेकयांबभूवाते / तेकयामासाते
तेकयाञ्चक्रिरे / तेकयांचक्रिरे / तेकयाम्बभूविरे / तेकयांबभूविरे / तेकयामासिरे
मध्यम
तेकयाञ्चकृषे / तेकयांचकृषे / तेकयाम्बभूविषे / तेकयांबभूविषे / तेकयामासिषे
तेकयाञ्चक्राथे / तेकयांचक्राथे / तेकयाम्बभूवाथे / तेकयांबभूवाथे / तेकयामासाथे
तेकयाञ्चकृढ्वे / तेकयांचकृढ्वे / तेकयाम्बभूविध्वे / तेकयांबभूविध्वे / तेकयाम्बभूविढ्वे / तेकयांबभूविढ्वे / तेकयामासिध्वे
उत्तम
तेकयाञ्चक्रे / तेकयांचक्रे / तेकयाम्बभूवे / तेकयांबभूवे / तेकयामाहे
तेकयाञ्चकृवहे / तेकयांचकृवहे / तेकयाम्बभूविवहे / तेकयांबभूविवहे / तेकयामासिवहे
तेकयाञ्चकृमहे / तेकयांचकृमहे / तेकयाम्बभूविमहे / तेकयांबभूविमहे / तेकयामासिमहे