तिक् + णिच् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तेकयेत् / तेकयेद्
तेकयेताम्
तेकयेयुः
मध्यम
तेकयेः
तेकयेतम्
तेकयेत
उत्तम
तेकयेयम्
तेकयेव
तेकयेम