तिक् + णिच् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तेकयिष्यति
तेकयिष्यतः
तेकयिष्यन्ति
मध्यम
तेकयिष्यसि
तेकयिष्यथः
तेकयिष्यथ
उत्तम
तेकयिष्यामि
तेकयिष्यावः
तेकयिष्यामः