तिक् + णिच् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तेकयिता
तेकयितारौ
तेकयितारः
मध्यम
तेकयितासि
तेकयितास्थः
तेकयितास्थ
उत्तम
तेकयितास्मि
तेकयितास्वः
तेकयितास्मः