तिक् + णिच् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तेकयिता
तेकयितारौ
तेकयितारः
मध्यम
तेकयितासे
तेकयितासाथे
तेकयिताध्वे
उत्तम
तेकयिताहे
तेकयितास्वहे
तेकयितास्महे