तिक् + णिच् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तेकयाञ्चकार / तेकयांचकार / तेकयाम्बभूव / तेकयांबभूव / तेकयामास
तेकयाञ्चक्रतुः / तेकयांचक्रतुः / तेकयाम्बभूवतुः / तेकयांबभूवतुः / तेकयामासतुः
तेकयाञ्चक्रुः / तेकयांचक्रुः / तेकयाम्बभूवुः / तेकयांबभूवुः / तेकयामासुः
मध्यम
तेकयाञ्चकर्थ / तेकयांचकर्थ / तेकयाम्बभूविथ / तेकयांबभूविथ / तेकयामासिथ
तेकयाञ्चक्रथुः / तेकयांचक्रथुः / तेकयाम्बभूवथुः / तेकयांबभूवथुः / तेकयामासथुः
तेकयाञ्चक्र / तेकयांचक्र / तेकयाम्बभूव / तेकयांबभूव / तेकयामास
उत्तम
तेकयाञ्चकर / तेकयांचकर / तेकयाञ्चकार / तेकयांचकार / तेकयाम्बभूव / तेकयांबभूव / तेकयामास
तेकयाञ्चकृव / तेकयांचकृव / तेकयाम्बभूविव / तेकयांबभूविव / तेकयामासिव
तेकयाञ्चकृम / तेकयांचकृम / तेकयाम्बभूविम / तेकयांबभूविम / तेकयामासिम