तिक् + णिच् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तेकयाञ्चक्रे / तेकयांचक्रे / तेकयाम्बभूव / तेकयांबभूव / तेकयामास
तेकयाञ्चक्राते / तेकयांचक्राते / तेकयाम्बभूवतुः / तेकयांबभूवतुः / तेकयामासतुः
तेकयाञ्चक्रिरे / तेकयांचक्रिरे / तेकयाम्बभूवुः / तेकयांबभूवुः / तेकयामासुः
मध्यम
तेकयाञ्चकृषे / तेकयांचकृषे / तेकयाम्बभूविथ / तेकयांबभूविथ / तेकयामासिथ
तेकयाञ्चक्राथे / तेकयांचक्राथे / तेकयाम्बभूवथुः / तेकयांबभूवथुः / तेकयामासथुः
तेकयाञ्चकृढ्वे / तेकयांचकृढ्वे / तेकयाम्बभूव / तेकयांबभूव / तेकयामास
उत्तम
तेकयाञ्चक्रे / तेकयांचक्रे / तेकयाम्बभूव / तेकयांबभूव / तेकयामास
तेकयाञ्चकृवहे / तेकयांचकृवहे / तेकयाम्बभूविव / तेकयांबभूविव / तेकयामासिव
तेकयाञ्चकृमहे / तेकयांचकृमहे / तेकयाम्बभूविम / तेकयांबभूविम / तेकयामासिम