तिक् + णिच् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतेकयत् / अतेकयद्
अतेकयताम्
अतेकयन्
मध्यम
अतेकयः
अतेकयतम्
अतेकयत
उत्तम
अतेकयम्
अतेकयाव
अतेकयाम