तर्ज् धातुरूपाणि - तर्जँ भर्त्सने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तर्ज्यात् / तर्ज्याद्
तर्ज्यास्ताम्
तर्ज्यासुः
मध्यम
तर्ज्याः
तर्ज्यास्तम्
तर्ज्यास्त
उत्तम
तर्ज्यासम्
तर्ज्यास्व
तर्ज्यास्म