तर्क् धातुरूपाणि - तर्कँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतर्कयत् / अतर्कयद् / अतर्कत् / अतर्कद्
अतर्कयताम् / अतर्कताम्
अतर्कयन् / अतर्कन्
मध्यम
अतर्कयः / अतर्कः
अतर्कयतम् / अतर्कतम्
अतर्कयत / अतर्कत
उत्तम
अतर्कयम् / अतर्कम्
अतर्कयाव / अतर्काव
अतर्कयाम / अतर्काम