तम् धातुरूपाणि

तमुँ काङ्क्षायाम् - दिवादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ताम्यति
ताम्यतः
ताम्यन्ति
मध्यम
ताम्यसि
ताम्यथः
ताम्यथ
उत्तम
ताम्यामि
ताम्यावः
ताम्यामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तताम
तेमतुः
तेमुः
मध्यम
तेमिथ
तेमथुः
तेम
उत्तम
ततम / तताम
तेमिव
तेमिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तमिता
तमितारौ
तमितारः
मध्यम
तमितासि
तमितास्थः
तमितास्थ
उत्तम
तमितास्मि
तमितास्वः
तमितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तमिष्यति
तमिष्यतः
तमिष्यन्ति
मध्यम
तमिष्यसि
तमिष्यथः
तमिष्यथ
उत्तम
तमिष्यामि
तमिष्यावः
तमिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ताम्यतात् / ताम्यताद् / ताम्यतु
ताम्यताम्
ताम्यन्तु
मध्यम
ताम्यतात् / ताम्यताद् / ताम्य
ताम्यतम्
ताम्यत
उत्तम
ताम्यानि
ताम्याव
ताम्याम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अताम्यत् / अताम्यद्
अताम्यताम्
अताम्यन्
मध्यम
अताम्यः
अताम्यतम्
अताम्यत
उत्तम
अताम्यम्
अताम्याव
अताम्याम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ताम्येत् / ताम्येद्
ताम्येताम्
ताम्येयुः
मध्यम
ताम्येः
ताम्येतम्
ताम्येत
उत्तम
ताम्येयम्
ताम्येव
ताम्येम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तम्यात् / तम्याद्
तम्यास्ताम्
तम्यासुः
मध्यम
तम्याः
तम्यास्तम्
तम्यास्त
उत्तम
तम्यासम्
तम्यास्व
तम्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतमत् / अतमद्
अतमताम्
अतमन्
मध्यम
अतमः
अतमतम्
अतमत
उत्तम
अतमम्
अतमाव
अतमाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतमिष्यत् / अतमिष्यद्
अतमिष्यताम्
अतमिष्यन्
मध्यम
अतमिष्यः
अतमिष्यतम्
अतमिष्यत
उत्तम
अतमिष्यम्
अतमिष्याव
अतमिष्याम