तञ्च् धातुरूपाणि - तञ्चूँ सङ्कोचने - रुधादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतञ्चिष्यत् / अतञ्चिष्यद् / अतङ्क्ष्यत् / अतङ्क्ष्यद्
अतञ्चिष्यताम् / अतङ्क्ष्यताम्
अतञ्चिष्यन् / अतङ्क्ष्यन्
मध्यम
अतञ्चिष्यः / अतङ्क्ष्यः
अतञ्चिष्यतम् / अतङ्क्ष्यतम्
अतञ्चिष्यत / अतङ्क्ष्यत
उत्तम
अतञ्चिष्यम् / अतङ्क्ष्यम्
अतञ्चिष्याव / अतङ्क्ष्याव
अतञ्चिष्याम / अतङ्क्ष्याम