तङ्क् + णिच् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतङ्किष्यत / अतङ्कयिष्यत
अतङ्किष्येताम् / अतङ्कयिष्येताम्
अतङ्किष्यन्त / अतङ्कयिष्यन्त
मध्यम
अतङ्किष्यथाः / अतङ्कयिष्यथाः
अतङ्किष्येथाम् / अतङ्कयिष्येथाम्
अतङ्किष्यध्वम् / अतङ्कयिष्यध्वम्
उत्तम
अतङ्किष्ये / अतङ्कयिष्ये
अतङ्किष्यावहि / अतङ्कयिष्यावहि
अतङ्किष्यामहि / अतङ्कयिष्यामहि