तङ्क् + णिच् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्किता / तङ्कयिता
तङ्कितारौ / तङ्कयितारौ
तङ्कितारः / तङ्कयितारः
मध्यम
तङ्कितासे / तङ्कयितासे
तङ्कितासाथे / तङ्कयितासाथे
तङ्किताध्वे / तङ्कयिताध्वे
उत्तम
तङ्किताहे / तङ्कयिताहे
तङ्कितास्वहे / तङ्कयितास्वहे
तङ्कितास्महे / तङ्कयितास्महे