तङ्क् + णिच् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतङ्कि
अतङ्किषाताम् / अतङ्कयिषाताम्
अतङ्किषत / अतङ्कयिषत
मध्यम
अतङ्किष्ठाः / अतङ्कयिष्ठाः
अतङ्किषाथाम् / अतङ्कयिषाथाम्
अतङ्किढ्वम् / अतङ्कयिढ्वम् / अतङ्कयिध्वम्
उत्तम
अतङ्किषि / अतङ्कयिषि
अतङ्किष्वहि / अतङ्कयिष्वहि
अतङ्किष्महि / अतङ्कयिष्महि