तङ्क् + णिच् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्कयाञ्चक्रे / तङ्कयांचक्रे / तङ्कयाम्बभूवे / तङ्कयांबभूवे / तङ्कयामाहे
तङ्कयाञ्चक्राते / तङ्कयांचक्राते / तङ्कयाम्बभूवाते / तङ्कयांबभूवाते / तङ्कयामासाते
तङ्कयाञ्चक्रिरे / तङ्कयांचक्रिरे / तङ्कयाम्बभूविरे / तङ्कयांबभूविरे / तङ्कयामासिरे
मध्यम
तङ्कयाञ्चकृषे / तङ्कयांचकृषे / तङ्कयाम्बभूविषे / तङ्कयांबभूविषे / तङ्कयामासिषे
तङ्कयाञ्चक्राथे / तङ्कयांचक्राथे / तङ्कयाम्बभूवाथे / तङ्कयांबभूवाथे / तङ्कयामासाथे
तङ्कयाञ्चकृढ्वे / तङ्कयांचकृढ्वे / तङ्कयाम्बभूविध्वे / तङ्कयांबभूविध्वे / तङ्कयाम्बभूविढ्वे / तङ्कयांबभूविढ्वे / तङ्कयामासिध्वे
उत्तम
तङ्कयाञ्चक्रे / तङ्कयांचक्रे / तङ्कयाम्बभूवे / तङ्कयांबभूवे / तङ्कयामाहे
तङ्कयाञ्चकृवहे / तङ्कयांचकृवहे / तङ्कयाम्बभूविवहे / तङ्कयांबभूविवहे / तङ्कयामासिवहे
तङ्कयाञ्चकृमहे / तङ्कयांचकृमहे / तङ्कयाम्बभूविमहे / तङ्कयांबभूविमहे / तङ्कयामासिमहे