तङ्क् + णिच् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्किषीष्ट / तङ्कयिषीष्ट
तङ्किषीयास्ताम् / तङ्कयिषीयास्ताम्
तङ्किषीरन् / तङ्कयिषीरन्
मध्यम
तङ्किषीष्ठाः / तङ्कयिषीष्ठाः
तङ्किषीयास्थाम् / तङ्कयिषीयास्थाम्
तङ्किषीध्वम् / तङ्कयिषीढ्वम् / तङ्कयिषीध्वम्
उत्तम
तङ्किषीय / तङ्कयिषीय
तङ्किषीवहि / तङ्कयिषीवहि
तङ्किषीमहि / तङ्कयिषीमहि