तङ्क् + णिच् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्कयति
तङ्कयतः
तङ्कयन्ति
मध्यम
तङ्कयसि
तङ्कयथः
तङ्कयथ
उत्तम
तङ्कयामि
तङ्कयावः
तङ्कयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्कयाञ्चकार / तङ्कयांचकार / तङ्कयाम्बभूव / तङ्कयांबभूव / तङ्कयामास
तङ्कयाञ्चक्रतुः / तङ्कयांचक्रतुः / तङ्कयाम्बभूवतुः / तङ्कयांबभूवतुः / तङ्कयामासतुः
तङ्कयाञ्चक्रुः / तङ्कयांचक्रुः / तङ्कयाम्बभूवुः / तङ्कयांबभूवुः / तङ्कयामासुः
मध्यम
तङ्कयाञ्चकर्थ / तङ्कयांचकर्थ / तङ्कयाम्बभूविथ / तङ्कयांबभूविथ / तङ्कयामासिथ
तङ्कयाञ्चक्रथुः / तङ्कयांचक्रथुः / तङ्कयाम्बभूवथुः / तङ्कयांबभूवथुः / तङ्कयामासथुः
तङ्कयाञ्चक्र / तङ्कयांचक्र / तङ्कयाम्बभूव / तङ्कयांबभूव / तङ्कयामास
उत्तम
तङ्कयाञ्चकर / तङ्कयांचकर / तङ्कयाञ्चकार / तङ्कयांचकार / तङ्कयाम्बभूव / तङ्कयांबभूव / तङ्कयामास
तङ्कयाञ्चकृव / तङ्कयांचकृव / तङ्कयाम्बभूविव / तङ्कयांबभूविव / तङ्कयामासिव
तङ्कयाञ्चकृम / तङ्कयांचकृम / तङ्कयाम्बभूविम / तङ्कयांबभूविम / तङ्कयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्कयिता
तङ्कयितारौ
तङ्कयितारः
मध्यम
तङ्कयितासि
तङ्कयितास्थः
तङ्कयितास्थ
उत्तम
तङ्कयितास्मि
तङ्कयितास्वः
तङ्कयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्कयिष्यति
तङ्कयिष्यतः
तङ्कयिष्यन्ति
मध्यम
तङ्कयिष्यसि
तङ्कयिष्यथः
तङ्कयिष्यथ
उत्तम
तङ्कयिष्यामि
तङ्कयिष्यावः
तङ्कयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्कयतात् / तङ्कयताद् / तङ्कयतु
तङ्कयताम्
तङ्कयन्तु
मध्यम
तङ्कयतात् / तङ्कयताद् / तङ्कय
तङ्कयतम्
तङ्कयत
उत्तम
तङ्कयानि
तङ्कयाव
तङ्कयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतङ्कयत् / अतङ्कयद्
अतङ्कयताम्
अतङ्कयन्
मध्यम
अतङ्कयः
अतङ्कयतम्
अतङ्कयत
उत्तम
अतङ्कयम्
अतङ्कयाव
अतङ्कयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्कयेत् / तङ्कयेद्
तङ्कयेताम्
तङ्कयेयुः
मध्यम
तङ्कयेः
तङ्कयेतम्
तङ्कयेत
उत्तम
तङ्कयेयम्
तङ्कयेव
तङ्कयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्क्यात् / तङ्क्याद्
तङ्क्यास्ताम्
तङ्क्यासुः
मध्यम
तङ्क्याः
तङ्क्यास्तम्
तङ्क्यास्त
उत्तम
तङ्क्यासम्
तङ्क्यास्व
तङ्क्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अततङ्कत् / अततङ्कद्
अततङ्कताम्
अततङ्कन्
मध्यम
अततङ्कः
अततङ्कतम्
अततङ्कत
उत्तम
अततङ्कम्
अततङ्काव
अततङ्काम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतङ्कयिष्यत् / अतङ्कयिष्यद्
अतङ्कयिष्यताम्
अतङ्कयिष्यन्
मध्यम
अतङ्कयिष्यः
अतङ्कयिष्यतम्
अतङ्कयिष्यत
उत्तम
अतङ्कयिष्यम्
अतङ्कयिष्याव
अतङ्कयिष्याम