तङ्क् + णिच् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्कयते
तङ्कयेते
तङ्कयन्ते
मध्यम
तङ्कयसे
तङ्कयेथे
तङ्कयध्वे
उत्तम
तङ्कये
तङ्कयावहे
तङ्कयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्कयाञ्चक्रे / तङ्कयांचक्रे / तङ्कयाम्बभूव / तङ्कयांबभूव / तङ्कयामास
तङ्कयाञ्चक्राते / तङ्कयांचक्राते / तङ्कयाम्बभूवतुः / तङ्कयांबभूवतुः / तङ्कयामासतुः
तङ्कयाञ्चक्रिरे / तङ्कयांचक्रिरे / तङ्कयाम्बभूवुः / तङ्कयांबभूवुः / तङ्कयामासुः
मध्यम
तङ्कयाञ्चकृषे / तङ्कयांचकृषे / तङ्कयाम्बभूविथ / तङ्कयांबभूविथ / तङ्कयामासिथ
तङ्कयाञ्चक्राथे / तङ्कयांचक्राथे / तङ्कयाम्बभूवथुः / तङ्कयांबभूवथुः / तङ्कयामासथुः
तङ्कयाञ्चकृढ्वे / तङ्कयांचकृढ्वे / तङ्कयाम्बभूव / तङ्कयांबभूव / तङ्कयामास
उत्तम
तङ्कयाञ्चक्रे / तङ्कयांचक्रे / तङ्कयाम्बभूव / तङ्कयांबभूव / तङ्कयामास
तङ्कयाञ्चकृवहे / तङ्कयांचकृवहे / तङ्कयाम्बभूविव / तङ्कयांबभूविव / तङ्कयामासिव
तङ्कयाञ्चकृमहे / तङ्कयांचकृमहे / तङ्कयाम्बभूविम / तङ्कयांबभूविम / तङ्कयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्कयिता
तङ्कयितारौ
तङ्कयितारः
मध्यम
तङ्कयितासे
तङ्कयितासाथे
तङ्कयिताध्वे
उत्तम
तङ्कयिताहे
तङ्कयितास्वहे
तङ्कयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्कयिष्यते
तङ्कयिष्येते
तङ्कयिष्यन्ते
मध्यम
तङ्कयिष्यसे
तङ्कयिष्येथे
तङ्कयिष्यध्वे
उत्तम
तङ्कयिष्ये
तङ्कयिष्यावहे
तङ्कयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्कयताम्
तङ्कयेताम्
तङ्कयन्ताम्
मध्यम
तङ्कयस्व
तङ्कयेथाम्
तङ्कयध्वम्
उत्तम
तङ्कयै
तङ्कयावहै
तङ्कयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतङ्कयत
अतङ्कयेताम्
अतङ्कयन्त
मध्यम
अतङ्कयथाः
अतङ्कयेथाम्
अतङ्कयध्वम्
उत्तम
अतङ्कये
अतङ्कयावहि
अतङ्कयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्कयेत
तङ्कयेयाताम्
तङ्कयेरन्
मध्यम
तङ्कयेथाः
तङ्कयेयाथाम्
तङ्कयेध्वम्
उत्तम
तङ्कयेय
तङ्कयेवहि
तङ्कयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्कयिषीष्ट
तङ्कयिषीयास्ताम्
तङ्कयिषीरन्
मध्यम
तङ्कयिषीष्ठाः
तङ्कयिषीयास्थाम्
तङ्कयिषीढ्वम् / तङ्कयिषीध्वम्
उत्तम
तङ्कयिषीय
तङ्कयिषीवहि
तङ्कयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अततङ्कत
अततङ्केताम्
अततङ्कन्त
मध्यम
अततङ्कथाः
अततङ्केथाम्
अततङ्कध्वम्
उत्तम
अततङ्के
अततङ्कावहि
अततङ्कामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतङ्कयिष्यत
अतङ्कयिष्येताम्
अतङ्कयिष्यन्त
मध्यम
अतङ्कयिष्यथाः
अतङ्कयिष्येथाम्
अतङ्कयिष्यध्वम्
उत्तम
अतङ्कयिष्ये
अतङ्कयिष्यावहि
अतङ्कयिष्यामहि