तङ्क् + णिच् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्कयेत् / तङ्कयेद्
तङ्कयेताम्
तङ्कयेयुः
मध्यम
तङ्कयेः
तङ्कयेतम्
तङ्कयेत
उत्तम
तङ्कयेयम्
तङ्कयेव
तङ्कयेम