तङ्क् + णिच् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्कयेत
तङ्कयेयाताम्
तङ्कयेरन्
मध्यम
तङ्कयेथाः
तङ्कयेयाथाम्
तङ्कयेध्वम्
उत्तम
तङ्कयेय
तङ्कयेवहि
तङ्कयेमहि