तङ्क् + णिच् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्कयतात् / तङ्कयताद् / तङ्कयतु
तङ्कयताम्
तङ्कयन्तु
मध्यम
तङ्कयतात् / तङ्कयताद् / तङ्कय
तङ्कयतम्
तङ्कयत
उत्तम
तङ्कयानि
तङ्कयाव
तङ्कयाम