तङ्क् + णिच् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्कयताम्
तङ्कयेताम्
तङ्कयन्ताम्
मध्यम
तङ्कयस्व
तङ्कयेथाम्
तङ्कयध्वम्
उत्तम
तङ्कयै
तङ्कयावहै
तङ्कयामहै