तङ्क् + णिच् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्कयिष्यते
तङ्कयिष्येते
तङ्कयिष्यन्ते
मध्यम
तङ्कयिष्यसे
तङ्कयिष्येथे
तङ्कयिष्यध्वे
उत्तम
तङ्कयिष्ये
तङ्कयिष्यावहे
तङ्कयिष्यामहे