तङ्क् + णिच् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्कयिता
तङ्कयितारौ
तङ्कयितारः
मध्यम
तङ्कयितासि
तङ्कयितास्थः
तङ्कयितास्थ
उत्तम
तङ्कयितास्मि
तङ्कयितास्वः
तङ्कयितास्मः