तङ्क् + णिच् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अततङ्कत् / अततङ्कद्
अततङ्कताम्
अततङ्कन्
मध्यम
अततङ्कः
अततङ्कतम्
अततङ्कत
उत्तम
अततङ्कम्
अततङ्काव
अततङ्काम