तङ्क् + णिच् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्कयाञ्चकार / तङ्कयांचकार / तङ्कयाम्बभूव / तङ्कयांबभूव / तङ्कयामास
तङ्कयाञ्चक्रतुः / तङ्कयांचक्रतुः / तङ्कयाम्बभूवतुः / तङ्कयांबभूवतुः / तङ्कयामासतुः
तङ्कयाञ्चक्रुः / तङ्कयांचक्रुः / तङ्कयाम्बभूवुः / तङ्कयांबभूवुः / तङ्कयामासुः
मध्यम
तङ्कयाञ्चकर्थ / तङ्कयांचकर्थ / तङ्कयाम्बभूविथ / तङ्कयांबभूविथ / तङ्कयामासिथ
तङ्कयाञ्चक्रथुः / तङ्कयांचक्रथुः / तङ्कयाम्बभूवथुः / तङ्कयांबभूवथुः / तङ्कयामासथुः
तङ्कयाञ्चक्र / तङ्कयांचक्र / तङ्कयाम्बभूव / तङ्कयांबभूव / तङ्कयामास
उत्तम
तङ्कयाञ्चकर / तङ्कयांचकर / तङ्कयाञ्चकार / तङ्कयांचकार / तङ्कयाम्बभूव / तङ्कयांबभूव / तङ्कयामास
तङ्कयाञ्चकृव / तङ्कयांचकृव / तङ्कयाम्बभूविव / तङ्कयांबभूविव / तङ्कयामासिव
तङ्कयाञ्चकृम / तङ्कयांचकृम / तङ्कयाम्बभूविम / तङ्कयांबभूविम / तङ्कयामासिम