तङ्क् + णिच् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्कयते
तङ्कयेते
तङ्कयन्ते
मध्यम
तङ्कयसे
तङ्कयेथे
तङ्कयध्वे
उत्तम
तङ्कये
तङ्कयावहे
तङ्कयामहे