तङ्क् + णिच् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतङ्कयत् / अतङ्कयद्
अतङ्कयताम्
अतङ्कयन्
मध्यम
अतङ्कयः
अतङ्कयतम्
अतङ्कयत
उत्तम
अतङ्कयम्
अतङ्कयाव
अतङ्कयाम