तङ्क् + णिच् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्कयिषीष्ट
तङ्कयिषीयास्ताम्
तङ्कयिषीरन्
मध्यम
तङ्कयिषीष्ठाः
तङ्कयिषीयास्थाम्
तङ्कयिषीढ्वम् / तङ्कयिषीध्वम्
उत्तम
तङ्कयिषीय
तङ्कयिषीवहि
तङ्कयिषीमहि