डिप् धातुरूपाणि - डिपँ सङ्घाते - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
डेपयते
डेपयेते
डेपयन्ते
मध्यम
डेपयसे
डेपयेथे
डेपयध्वे
उत्तम
डेपये
डेपयावहे
डेपयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
डेपयाञ्चक्रे / डेपयांचक्रे / डेपयाम्बभूव / डेपयांबभूव / डेपयामास
डेपयाञ्चक्राते / डेपयांचक्राते / डेपयाम्बभूवतुः / डेपयांबभूवतुः / डेपयामासतुः
डेपयाञ्चक्रिरे / डेपयांचक्रिरे / डेपयाम्बभूवुः / डेपयांबभूवुः / डेपयामासुः
मध्यम
डेपयाञ्चकृषे / डेपयांचकृषे / डेपयाम्बभूविथ / डेपयांबभूविथ / डेपयामासिथ
डेपयाञ्चक्राथे / डेपयांचक्राथे / डेपयाम्बभूवथुः / डेपयांबभूवथुः / डेपयामासथुः
डेपयाञ्चकृढ्वे / डेपयांचकृढ्वे / डेपयाम्बभूव / डेपयांबभूव / डेपयामास
उत्तम
डेपयाञ्चक्रे / डेपयांचक्रे / डेपयाम्बभूव / डेपयांबभूव / डेपयामास
डेपयाञ्चकृवहे / डेपयांचकृवहे / डेपयाम्बभूविव / डेपयांबभूविव / डेपयामासिव
डेपयाञ्चकृमहे / डेपयांचकृमहे / डेपयाम्बभूविम / डेपयांबभूविम / डेपयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
डेपयिता
डेपयितारौ
डेपयितारः
मध्यम
डेपयितासे
डेपयितासाथे
डेपयिताध्वे
उत्तम
डेपयिताहे
डेपयितास्वहे
डेपयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
डेपयिष्यते
डेपयिष्येते
डेपयिष्यन्ते
मध्यम
डेपयिष्यसे
डेपयिष्येथे
डेपयिष्यध्वे
उत्तम
डेपयिष्ये
डेपयिष्यावहे
डेपयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
डेपयताम्
डेपयेताम्
डेपयन्ताम्
मध्यम
डेपयस्व
डेपयेथाम्
डेपयध्वम्
उत्तम
डेपयै
डेपयावहै
डेपयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अडेपयत
अडेपयेताम्
अडेपयन्त
मध्यम
अडेपयथाः
अडेपयेथाम्
अडेपयध्वम्
उत्तम
अडेपये
अडेपयावहि
अडेपयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
डेपयेत
डेपयेयाताम्
डेपयेरन्
मध्यम
डेपयेथाः
डेपयेयाथाम्
डेपयेध्वम्
उत्तम
डेपयेय
डेपयेवहि
डेपयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
डेपयिषीष्ट
डेपयिषीयास्ताम्
डेपयिषीरन्
मध्यम
डेपयिषीष्ठाः
डेपयिषीयास्थाम्
डेपयिषीढ्वम् / डेपयिषीध्वम्
उत्तम
डेपयिषीय
डेपयिषीवहि
डेपयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अडीडिपत
अडीडिपेताम्
अडीडिपन्त
मध्यम
अडीडिपथाः
अडीडिपेथाम्
अडीडिपध्वम्
उत्तम
अडीडिपे
अडीडिपावहि
अडीडिपामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अडेपयिष्यत
अडेपयिष्येताम्
अडेपयिष्यन्त
मध्यम
अडेपयिष्यथाः
अडेपयिष्येथाम्
अडेपयिष्यध्वम्
उत्तम
अडेपयिष्ये
अडेपयिष्यावहि
अडेपयिष्यामहि