डिप् धातुरूपाणि - डिपँ सङ्घाते - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
डेपयाञ्चक्रे / डेपयांचक्रे / डेपयाम्बभूवे / डेपयांबभूवे / डेपयामाहे
डेपयाञ्चक्राते / डेपयांचक्राते / डेपयाम्बभूवाते / डेपयांबभूवाते / डेपयामासाते
डेपयाञ्चक्रिरे / डेपयांचक्रिरे / डेपयाम्बभूविरे / डेपयांबभूविरे / डेपयामासिरे
मध्यम
डेपयाञ्चकृषे / डेपयांचकृषे / डेपयाम्बभूविषे / डेपयांबभूविषे / डेपयामासिषे
डेपयाञ्चक्राथे / डेपयांचक्राथे / डेपयाम्बभूवाथे / डेपयांबभूवाथे / डेपयामासाथे
डेपयाञ्चकृढ्वे / डेपयांचकृढ्वे / डेपयाम्बभूविध्वे / डेपयांबभूविध्वे / डेपयाम्बभूविढ्वे / डेपयांबभूविढ्वे / डेपयामासिध्वे
उत्तम
डेपयाञ्चक्रे / डेपयांचक्रे / डेपयाम्बभूवे / डेपयांबभूवे / डेपयामाहे
डेपयाञ्चकृवहे / डेपयांचकृवहे / डेपयाम्बभूविवहे / डेपयांबभूविवहे / डेपयामासिवहे
डेपयाञ्चकृमहे / डेपयांचकृमहे / डेपयाम्बभूविमहे / डेपयांबभूविमहे / डेपयामासिमहे