डिप् धातुरूपाणि - डिपँ सङ्घाते - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
डेपिषीष्ट / डेपयिषीष्ट
डेपिषीयास्ताम् / डेपयिषीयास्ताम्
डेपिषीरन् / डेपयिषीरन्
मध्यम
डेपिषीष्ठाः / डेपयिषीष्ठाः
डेपिषीयास्थाम् / डेपयिषीयास्थाम्
डेपिषीध्वम् / डेपयिषीढ्वम् / डेपयिषीध्वम्
उत्तम
डेपिषीय / डेपयिषीय
डेपिषीवहि / डेपयिषीवहि
डेपिषीमहि / डेपयिषीमहि