डिप् धातुरूपाणि - डिपँ सङ्घाते - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
डेपयाञ्चक्रे / डेपयांचक्रे / डेपयाम्बभूव / डेपयांबभूव / डेपयामास
डेपयाञ्चक्राते / डेपयांचक्राते / डेपयाम्बभूवतुः / डेपयांबभूवतुः / डेपयामासतुः
डेपयाञ्चक्रिरे / डेपयांचक्रिरे / डेपयाम्बभूवुः / डेपयांबभूवुः / डेपयामासुः
मध्यम
डेपयाञ्चकृषे / डेपयांचकृषे / डेपयाम्बभूविथ / डेपयांबभूविथ / डेपयामासिथ
डेपयाञ्चक्राथे / डेपयांचक्राथे / डेपयाम्बभूवथुः / डेपयांबभूवथुः / डेपयामासथुः
डेपयाञ्चकृढ्वे / डेपयांचकृढ्वे / डेपयाम्बभूव / डेपयांबभूव / डेपयामास
उत्तम
डेपयाञ्चक्रे / डेपयांचक्रे / डेपयाम्बभूव / डेपयांबभूव / डेपयामास
डेपयाञ्चकृवहे / डेपयांचकृवहे / डेपयाम्बभूविव / डेपयांबभूविव / डेपयामासिव
डेपयाञ्चकृमहे / डेपयांचकृमहे / डेपयाम्बभूविम / डेपयांबभूविम / डेपयामासिम