ज्रि धातुरूपाणि - ज्रि वयोहानौ च - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्राययते / ज्रयते
ज्राययेते / ज्रयेते
ज्राययन्ते / ज्रयन्ते
मध्यम
ज्राययसे / ज्रयसे
ज्राययेथे / ज्रयेथे
ज्राययध्वे / ज्रयध्वे
उत्तम
ज्रायये / ज्रये
ज्राययावहे / ज्रयावहे
ज्राययामहे / ज्रयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्राययाञ्चक्रे / ज्राययांचक्रे / ज्राययाम्बभूव / ज्राययांबभूव / ज्राययामास / जिज्रिये
ज्राययाञ्चक्राते / ज्राययांचक्राते / ज्राययाम्बभूवतुः / ज्राययांबभूवतुः / ज्राययामासतुः / जिज्रियाते
ज्राययाञ्चक्रिरे / ज्राययांचक्रिरे / ज्राययाम्बभूवुः / ज्राययांबभूवुः / ज्राययामासुः / जिज्रियिरे
मध्यम
ज्राययाञ्चकृषे / ज्राययांचकृषे / ज्राययाम्बभूविथ / ज्राययांबभूविथ / ज्राययामासिथ / जिज्रियिषे
ज्राययाञ्चक्राथे / ज्राययांचक्राथे / ज्राययाम्बभूवथुः / ज्राययांबभूवथुः / ज्राययामासथुः / जिज्रियाथे
ज्राययाञ्चकृढ्वे / ज्राययांचकृढ्वे / ज्राययाम्बभूव / ज्राययांबभूव / ज्राययामास / जिज्रियिढ्वे / जिज्रियिध्वे
उत्तम
ज्राययाञ्चक्रे / ज्राययांचक्रे / ज्राययाम्बभूव / ज्राययांबभूव / ज्राययामास / जिज्रिये
ज्राययाञ्चकृवहे / ज्राययांचकृवहे / ज्राययाम्बभूविव / ज्राययांबभूविव / ज्राययामासिव / जिज्रियिवहे
ज्राययाञ्चकृमहे / ज्राययांचकृमहे / ज्राययाम्बभूविम / ज्राययांबभूविम / ज्राययामासिम / जिज्रियिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्राययिता / ज्रयिता
ज्राययितारौ / ज्रयितारौ
ज्राययितारः / ज्रयितारः
मध्यम
ज्राययितासे / ज्रयितासे
ज्राययितासाथे / ज्रयितासाथे
ज्राययिताध्वे / ज्रयिताध्वे
उत्तम
ज्राययिताहे / ज्रयिताहे
ज्राययितास्वहे / ज्रयितास्वहे
ज्राययितास्महे / ज्रयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्राययिष्यते / ज्रयिष्यते
ज्राययिष्येते / ज्रयिष्येते
ज्राययिष्यन्ते / ज्रयिष्यन्ते
मध्यम
ज्राययिष्यसे / ज्रयिष्यसे
ज्राययिष्येथे / ज्रयिष्येथे
ज्राययिष्यध्वे / ज्रयिष्यध्वे
उत्तम
ज्राययिष्ये / ज्रयिष्ये
ज्राययिष्यावहे / ज्रयिष्यावहे
ज्राययिष्यामहे / ज्रयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्राययताम् / ज्रयताम्
ज्राययेताम् / ज्रयेताम्
ज्राययन्ताम् / ज्रयन्ताम्
मध्यम
ज्राययस्व / ज्रयस्व
ज्राययेथाम् / ज्रयेथाम्
ज्राययध्वम् / ज्रयध्वम्
उत्तम
ज्राययै / ज्रयै
ज्राययावहै / ज्रयावहै
ज्राययामहै / ज्रयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अज्राययत / अज्रयत
अज्राययेताम् / अज्रयेताम्
अज्राययन्त / अज्रयन्त
मध्यम
अज्राययथाः / अज्रयथाः
अज्राययेथाम् / अज्रयेथाम्
अज्राययध्वम् / अज्रयध्वम्
उत्तम
अज्रायये / अज्रये
अज्राययावहि / अज्रयावहि
अज्राययामहि / अज्रयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ज्राययेत / ज्रयेत
ज्राययेयाताम् / ज्रयेयाताम्
ज्राययेरन् / ज्रयेरन्
मध्यम
ज्राययेथाः / ज्रयेथाः
ज्राययेयाथाम् / ज्रयेयाथाम्
ज्राययेध्वम् / ज्रयेध्वम्
उत्तम
ज्राययेय / ज्रयेय
ज्राययेवहि / ज्रयेवहि
ज्राययेमहि / ज्रयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ज्राययिषीष्ट / ज्रयिषीष्ट
ज्राययिषीयास्ताम् / ज्रयिषीयास्ताम्
ज्राययिषीरन् / ज्रयिषीरन्
मध्यम
ज्राययिषीष्ठाः / ज्रयिषीष्ठाः
ज्राययिषीयास्थाम् / ज्रयिषीयास्थाम्
ज्राययिषीढ्वम् / ज्राययिषीध्वम् / ज्रयिषीढ्वम् / ज्रयिषीध्वम्
उत्तम
ज्राययिषीय / ज्रयिषीय
ज्राययिषीवहि / ज्रयिषीवहि
ज्राययिषीमहि / ज्रयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजिज्रयत / अज्रयिष्ट
अजिज्रयेताम् / अज्रयिषाताम्
अजिज्रयन्त / अज्रयिषत
मध्यम
अजिज्रयथाः / अज्रयिष्ठाः
अजिज्रयेथाम् / अज्रयिषाथाम्
अजिज्रयध्वम् / अज्रयिढ्वम् / अज्रयिध्वम्
उत्तम
अजिज्रये / अज्रयिषि
अजिज्रयावहि / अज्रयिष्वहि
अजिज्रयामहि / अज्रयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अज्राययिष्यत / अज्रयिष्यत
अज्राययिष्येताम् / अज्रयिष्येताम्
अज्राययिष्यन्त / अज्रयिष्यन्त
मध्यम
अज्राययिष्यथाः / अज्रयिष्यथाः
अज्राययिष्येथाम् / अज्रयिष्येथाम्
अज्राययिष्यध्वम् / अज्रयिष्यध्वम्
उत्तम
अज्राययिष्ये / अज्रयिष्ये
अज्राययिष्यावहि / अज्रयिष्यावहि
अज्राययिष्यामहि / अज्रयिष्यामहि