ज्रि धातुरूपाणि - ज्रि वयोहानौ च - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्राययिष्यते / ज्रयिष्यते
ज्राययिष्येते / ज्रयिष्येते
ज्राययिष्यन्ते / ज्रयिष्यन्ते
मध्यम
ज्राययिष्यसे / ज्रयिष्यसे
ज्राययिष्येथे / ज्रयिष्येथे
ज्राययिष्यध्वे / ज्रयिष्यध्वे
उत्तम
ज्राययिष्ये / ज्रयिष्ये
ज्राययिष्यावहे / ज्रयिष्यावहे
ज्राययिष्यामहे / ज्रयिष्यामहे