ज्रि धातुरूपाणि - ज्रि वयोहानौ च - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्राययिता / ज्रयिता
ज्राययितारौ / ज्रयितारौ
ज्राययितारः / ज्रयितारः
मध्यम
ज्राययितासे / ज्रयितासे
ज्राययितासाथे / ज्रयितासाथे
ज्राययिताध्वे / ज्रयिताध्वे
उत्तम
ज्राययिताहे / ज्रयिताहे
ज्राययितास्वहे / ज्रयितास्वहे
ज्राययितास्महे / ज्रयितास्महे