ज्युत् + णिच् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्योतयते
ज्योतयेते
ज्योतयन्ते
मध्यम
ज्योतयसे
ज्योतयेथे
ज्योतयध्वे
उत्तम
ज्योतये
ज्योतयावहे
ज्योतयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्योतयाञ्चक्रे / ज्योतयांचक्रे / ज्योतयाम्बभूव / ज्योतयांबभूव / ज्योतयामास
ज्योतयाञ्चक्राते / ज्योतयांचक्राते / ज्योतयाम्बभूवतुः / ज्योतयांबभूवतुः / ज्योतयामासतुः
ज्योतयाञ्चक्रिरे / ज्योतयांचक्रिरे / ज्योतयाम्बभूवुः / ज्योतयांबभूवुः / ज्योतयामासुः
मध्यम
ज्योतयाञ्चकृषे / ज्योतयांचकृषे / ज्योतयाम्बभूविथ / ज्योतयांबभूविथ / ज्योतयामासिथ
ज्योतयाञ्चक्राथे / ज्योतयांचक्राथे / ज्योतयाम्बभूवथुः / ज्योतयांबभूवथुः / ज्योतयामासथुः
ज्योतयाञ्चकृढ्वे / ज्योतयांचकृढ्वे / ज्योतयाम्बभूव / ज्योतयांबभूव / ज्योतयामास
उत्तम
ज्योतयाञ्चक्रे / ज्योतयांचक्रे / ज्योतयाम्बभूव / ज्योतयांबभूव / ज्योतयामास
ज्योतयाञ्चकृवहे / ज्योतयांचकृवहे / ज्योतयाम्बभूविव / ज्योतयांबभूविव / ज्योतयामासिव
ज्योतयाञ्चकृमहे / ज्योतयांचकृमहे / ज्योतयाम्बभूविम / ज्योतयांबभूविम / ज्योतयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्योतयिता
ज्योतयितारौ
ज्योतयितारः
मध्यम
ज्योतयितासे
ज्योतयितासाथे
ज्योतयिताध्वे
उत्तम
ज्योतयिताहे
ज्योतयितास्वहे
ज्योतयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्योतयिष्यते
ज्योतयिष्येते
ज्योतयिष्यन्ते
मध्यम
ज्योतयिष्यसे
ज्योतयिष्येथे
ज्योतयिष्यध्वे
उत्तम
ज्योतयिष्ये
ज्योतयिष्यावहे
ज्योतयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्योतयताम्
ज्योतयेताम्
ज्योतयन्ताम्
मध्यम
ज्योतयस्व
ज्योतयेथाम्
ज्योतयध्वम्
उत्तम
ज्योतयै
ज्योतयावहै
ज्योतयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अज्योतयत
अज्योतयेताम्
अज्योतयन्त
मध्यम
अज्योतयथाः
अज्योतयेथाम्
अज्योतयध्वम्
उत्तम
अज्योतये
अज्योतयावहि
अज्योतयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ज्योतयेत
ज्योतयेयाताम्
ज्योतयेरन्
मध्यम
ज्योतयेथाः
ज्योतयेयाथाम्
ज्योतयेध्वम्
उत्तम
ज्योतयेय
ज्योतयेवहि
ज्योतयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ज्योतयिषीष्ट
ज्योतयिषीयास्ताम्
ज्योतयिषीरन्
मध्यम
ज्योतयिषीष्ठाः
ज्योतयिषीयास्थाम्
ज्योतयिषीढ्वम् / ज्योतयिषीध्वम्
उत्तम
ज्योतयिषीय
ज्योतयिषीवहि
ज्योतयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजुज्युतत
अजुज्युतेताम्
अजुज्युतन्त
मध्यम
अजुज्युतथाः
अजुज्युतेथाम्
अजुज्युतध्वम्
उत्तम
अजुज्युते
अजुज्युतावहि
अजुज्युतामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अज्योतयिष्यत
अज्योतयिष्येताम्
अज्योतयिष्यन्त
मध्यम
अज्योतयिष्यथाः
अज्योतयिष्येथाम्
अज्योतयिष्यध्वम्
उत्तम
अज्योतयिष्ये
अज्योतयिष्यावहि
अज्योतयिष्यामहि